Original

तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥ १९ ॥

Segmented

तम् अभ्ययात् प्रहर्षेण नरेन्द्रः सह भार्यया अन्तर्हितः ततस् भूयस् च्यवनः शयनम् च तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
प्रहर्षेण प्रहर्ष pos=n,g=m,c=3,n=s
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भूयस् भूयस् pos=i
च्यवनः च्यवन pos=n,g=m,c=1,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s