Original

किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत् ।एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम् ॥ १७ ॥

Segmented

किम् तु इदम् महद् आश्चर्यम् संपश्यामि इति अचिन्तयत् एवम् संचिन्तयन्न् एव ददर्श मुनि-पुंगवम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
संपश्यामि संपश् pos=v,p=1,n=s,l=lat
इति इति pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s