Original

अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् ।उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥ १६ ॥

Segmented

अहो सह शरीरेण प्राप्तो ऽस्मि परमाम् गतिम् उत्तरान् वा कुरून् पुण्यान् अथ वा अपि अमरावतीम्

Analysis

Word Lemma Parse
अहो अहो pos=i
सह सह pos=i
शरीरेण शरीर pos=n,g=n,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
वा वा pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s