Original

तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा ।स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ १५ ॥

Segmented

तम् दृष्ट्वा अत्यद्भुतम् राजा मनसा अचिन्तयत् तदा स्वप्नो ऽयम् चित्त-विभ्रंशः उत अहो सत्यम् एव तु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अत्यद्भुतम् अत्यद्भुत pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
चित्त चित्त pos=n,comp=y
विभ्रंशः विभ्रंश pos=n,g=m,c=1,n=s
उत उत pos=i
अहो अहो pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i