Original

कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह ।न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥ १३ ॥

Segmented

कान्ताभिः अपरान् तत्र परिष्वक्तान् ददर्श ह न ददर्श च तान् भूयो ददर्श च पुनः नृपः

Analysis

Word Lemma Parse
कान्ताभिः कान्ता pos=n,g=f,c=3,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
परिष्वक्तान् परिष्वज् pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
तान् तद् pos=n,g=m,c=2,n=p
भूयो भूयस् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
नृपः नृप pos=n,g=m,c=1,n=s