Original

समन्ततः प्रणदितान्ददर्श सुमनोहरान् ।क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव ॥ १२ ॥

Segmented

समन्ततः प्रणदितान् ददर्श सु मनोहरान् क्वचिद् अप्सरसाम् संघान् गन्धर्वाणाम् च पार्थिव

Analysis

Word Lemma Parse
समन्ततः समन्ततः pos=i
प्रणदितान् प्रणद् pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
मनोहरान् मनोहर pos=a,g=m,c=2,n=p
क्वचिद् क्वचिद् pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
संघान् संघ pos=n,g=m,c=2,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s