Original

मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् ।चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ ११ ॥

Segmented

मयूरान् कुक्कुटान् च अपि पुत्रकाञ् जीवजीवकान् चकोरान् वानरान् हंसान् सारसान् चक्रसाह्वयान्

Analysis

Word Lemma Parse
मयूरान् मयूर pos=n,g=m,c=2,n=p
कुक्कुटान् कुक्कुट pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पुत्रकाञ् पुत्रक pos=n,g=m,c=2,n=p
जीवजीवकान् जीवजीवक pos=n,g=m,c=2,n=p
चकोरान् चकोर pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
हंसान् हंस pos=n,g=m,c=2,n=p
सारसान् सारस pos=n,g=m,c=2,n=p
चक्रसाह्वयान् चक्रसाह्वय pos=n,g=m,c=2,n=p