Original

भीष्म उवाच ।ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥ १ ॥

Segmented

भीष्म उवाच ततः स राजा रात्रि-अन्ते प्रतिबुद्धो महामनाः कृत-पूर्वाह्णिकः प्रायात् स भार्यः तत् वनम् प्रति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रात्रि रात्रि pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
महामनाः महामनस् pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिकः पूर्वाह्णिक pos=a,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i