Original

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते ।तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ ८ ॥

Segmented

प्रतिबुद्धः तु स मुनिः तौ प्रोवाच विशाम् पते तैल-अभ्यङ्गः दीयताम् मे स्नास्ये ऽहम् इति भारत

Analysis

Word Lemma Parse
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तैल तैल pos=n,comp=y
अभ्यङ्गः अभ्यङ्ग pos=n,g=m,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
स्नास्ये स्ना pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s