Original

तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् ।न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ ॥ ७ ॥

Segmented

तेन एव च स कालेन प्रत्यबुध्यत वीर्यवान् न च तौ चक्रतुः किंचिद् विकारम् भय-शङ्कितौ

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
प्रत्यबुध्यत प्रतिबुध् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
शङ्कितौ शङ्क् pos=va,g=m,c=1,n=d,f=part