Original

स चाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत् ।मनीषया बहुविधरत्नभूषितं ससर्ज यन्नास्ति शतक्रतोरपि ॥ ६९ ॥

Segmented

स च अपि ऋषिः भृगु-कुल-कीर्ति-वर्धनः तपोधनो वनम् अभिरामम् ऋद्धिमत् मनीषया बहुविध-रत्न-भूषितम् ससर्ज यत् न अस्ति शतक्रतोः अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
तपोधनो तपोधन pos=a,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
अभिरामम् अभिराम pos=a,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
मनीषया मनीषा pos=n,g=f,c=3,n=s
बहुविध बहुविध pos=a,comp=y
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
ससर्ज सृज् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
अपि अपि pos=i