Original

ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ ।ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तया ॥ ६८ ॥

Segmented

ततस् तु तौ नवम् अभिवीक्ष्य यौवनम् परस्परम् विगत-जरौ इव अमरौ ननन्दतुः शयन-गतौ वपुः-धरौ श्रिया युतौ द्विजवर-दत्तया तया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
नवम् नव pos=a,g=n,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
यौवनम् यौवन pos=n,g=n,c=2,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
जरौ जरा pos=n,g=m,c=1,n=d
इव इव pos=i
अमरौ अमर pos=n,g=m,c=1,n=d
ननन्दतुः नन्द् pos=v,p=3,n=d,l=lit
शयन शयन pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
वपुः वपुस् pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
श्रिया श्री pos=n,g=f,c=3,n=s
युतौ युत pos=a,g=m,c=1,n=d
द्विजवर द्विजवर pos=n,comp=y
दत्तया दा pos=va,g=f,c=3,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s