Original

ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः ।भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥ ६७ ॥

Segmented

ततः प्रविश्य नगरम् कृत्वा सर्व-आह्निक-क्रियाः भुक्त्वा स भार्यः रजनीम् उवास स महीपतिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
आह्निक आह्निक pos=a,comp=y
क्रियाः क्रिया pos=n,g=f,c=2,n=p
भुक्त्वा भुज् pos=vi
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s