Original

इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ।प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ ६४ ॥

Segmented

इति उक्तवान् समनुज्ञातो राज-ऋषिः अभिवाद्य तम् प्रययौ वपुषा युक्तो नगरम् देव-राज-वत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
वपुषा वपुस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
वत् वत् pos=i