Original

इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा ।आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ ६३ ॥

Segmented

इति उक्तवान् प्रत्युवाच इदम् च्यवनः कुशिकम् तदा आगच्छेथाः स भार्यः च त्वम् इह इति नराधिप

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
कुशिकम् कुशिक pos=n,g=m,c=2,n=s
तदा तदा pos=i
आगच्छेथाः आगम् pos=v,p=2,n=s,l=vidhilin
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
इति इति pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s