Original

तव प्रसादात्संवृत्तमिदं सर्वं महामुने ।नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ ६२ ॥

Segmented

तव प्रसादात् संवृत्तम् इदम् सर्वम् महा-मुने न एतत् चित्रम् तु भगवन् त्वे सत्य-पराक्रमैः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
संवृत्तम् संवृत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
तु तु pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s