Original

इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् ।श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥ ६१ ॥

Segmented

इमाम् च देवीम् पश्यामि मुने दिव्य-अप्सरः-उपमाम् श्रिया परमया युक्ताम् यथा दृष्टाम् मया पुरा

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मुने मुनि pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
अप्सरः अप्सरस् pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
यथा यथा pos=i
दृष्टाम् दृश् pos=va,g=f,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i