Original

प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया ।तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥ ६० ॥

Segmented

प्रतोदेन व्रणा ये मे स भार्यस्य कृतवन्तः त्वया तान् न पश्यामि गात्रेषु स्वस्थो ऽस्मि सह भार्यया

Analysis

Word Lemma Parse
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
व्रणा व्रण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
गात्रेषु गात्र pos=n,g=n,c=7,n=p
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s