Original

यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः ।अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥ ६ ॥

Segmented

यथास्थानम् तु तौ स्थित्वा भूयस् तम् संववाहतुः अथ अपरेण पार्श्वेन सुष्वाप स महा-मुनिः

Analysis

Word Lemma Parse
यथास्थानम् यथास्थानम् pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
स्थित्वा स्था pos=vi
भूयस् भूयस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
संववाहतुः संवह् pos=v,p=3,n=d,l=lit
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
पार्श्वेन पार्श्व pos=n,g=m,c=3,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s