Original

इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ।प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ ५८ ॥

Segmented

इति एवम् उक्तः कुशिकः प्रहृष्टेन अन्तरात्मना प्रोवाच मुनि-शार्दूलम् इदम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कुशिकः कुशिक pos=n,g=m,c=1,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s