Original

न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् ।यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति ॥ ५७ ॥

Segmented

न च मन्युः त्वया कार्यः श्रेयः ते समुपस्थितम् यत् काङ्क्षितम् हृदिस्थम् ते तत् सर्वम् सम्भविष्यति

Analysis

Word Lemma Parse
pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समुपस्थितम् समुपस्था pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=1,n=s
हृदिस्थम् हृदिस्थ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्भविष्यति सम्भू pos=v,p=3,n=s,l=lrt