Original

रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥ ५५ ॥

Segmented

रमणीयः समुद्देशो गङ्गा-तीरम् इदम् शुभम् कंचित् कालम् व्रत-परः निवत्स्यामि इह पार्थिव

Analysis

Word Lemma Parse
रमणीयः रमणीय pos=a,g=m,c=1,n=s
समुद्देशो समुद्देश pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,comp=y
तीरम् तीर pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
व्रत व्रत pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
निवत्स्यामि निवस् pos=v,p=1,n=s,l=lrt
इह इह pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s