Original

अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा ।न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥ ५४ ॥

Segmented

अथ तौ भगवान् प्राह प्रहृष्टः च्यवनः तदा न वृथा व्याहृतम् पूर्वम् यत् मया तद् भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=2,n=d
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
वृथा वृथा pos=i
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt