Original

अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह ।विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥ ५३ ॥

Segmented

अथ अब्रवीत् नृपः वाक्यम् श्रमो न अस्ति नौ इह विश्रान्तौ स्वः प्रभावात् ते ध्यानेन एव इति भार्गव

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नौ मद् pos=n,g=,c=6,n=d
इह इह pos=i
विश्रान्तौ विश्रम् pos=va,g=m,c=1,n=d,f=part
स्वः अस् pos=v,p=1,n=d,l=lat
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
एव एव pos=i
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s