Original

सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः ।पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥ ५२ ॥

Segmented

सु कुमारौ च तौ विद्वान् कराभ्याम् मुनि-सत्तमः पस्पर्श अमृत-कल्पाभ्याम् स्नेहाद् भरत-सत्तम

Analysis

Word Lemma Parse
सु सु pos=i
कुमारौ कुमार pos=a,g=m,c=2,n=d
pos=i
तौ तद् pos=n,g=m,c=2,n=d
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कराभ्याम् कर pos=n,g=m,c=3,n=d
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
अमृत अमृत pos=n,comp=y
कल्पाभ्याम् कल्प pos=n,g=m,c=3,n=d
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s