Original

स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ।ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥ ५१ ॥

Segmented

स्निग्ध-गम्भीरया वाचा भार्गवः सु प्रसन्नया ददानि वाम् वरम् श्रेष्ठम् तद् ब्रूताम् इति भारत

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
सु सु pos=i
प्रसन्नया प्रसद् pos=va,g=f,c=3,n=s,f=part
ददानि दा pos=v,p=1,n=s,l=lot
वाम् त्वद् pos=n,g=,c=4,n=d
वरम् वर pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूताम् ब्रू pos=v,p=2,n=d,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s