Original

अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह ।विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ ५० ॥

Segmented

अवतीर्य रथ-श्रेष्ठात् दंपती तौ मुमोच ह विमोच्य च एतौ विधिवत् ततो वाक्यम् उवाच ह

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथ रथ pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
दंपती दम्पति pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
विमोच्य विमोचय् pos=vi
pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
विधिवत् विधिवत् pos=i
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i