Original

विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च ।दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः ॥ ५ ॥

Segmented

विस्मितौ तौ तु दृष्ट्वा तम् तद् आश्चर्यम् विचिन्त्य च दर्शनात् तस्य च मुनेः विश्रान्तौ संबभूवतुः

Analysis

Word Lemma Parse
विस्मितौ विस्मि pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
विश्रान्तौ विश्रम् pos=va,g=m,c=1,n=d,f=part
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit