Original

तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् ।ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥ ४९ ॥

Segmented

तत्र अपि राजा प्रीत-आत्मा यथा आज्ञप्तम् अथ अकरोत् ततो ऽस्य भगवान् प्रीतो बभूव मुनि-सत्तमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s