Original

भीष्म उवाच ।ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः ।वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ ४८ ॥

Segmented

भीष्म उवाच ततः स निर्विकारौ तौ दृष्ट्वा भृगु-कुल-उद्वहः वसु विश्राणयामास वैश्रवणः तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निर्विकारौ निर्विकार pos=a,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
वसु वसु pos=n,g=n,c=2,n=s
विश्राणयामास यथा pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
तथा तथा pos=i