Original

श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः ।न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥ ४७ ॥

Segmented

श्रान्तौ अपि हि कृच्छ्रेण रथम् एतम् समूहतुः न च एतयोः विकारम् वै ददर्श भृगु-नन्दनः

Analysis

Word Lemma Parse
श्रान्तौ श्रम् pos=va,g=m,c=1,n=d,f=part
अपि अपि pos=i
हि हि pos=i
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
समूहतुः संवह् pos=v,p=3,n=d,l=lit
pos=i
pos=i
एतयोः एतद् pos=n,g=m,c=6,n=d
विकारम् विकार pos=n,g=m,c=2,n=s
वै वै pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s