Original

अहो भगवतो वीर्यं महर्षेर्भावितात्मनः ।राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥ ४६ ॥

Segmented

अहो भगवतो वीर्यम् महा-ऋषेः भावितात्मनः राज्ञः च अपि स भार्यस्य धैर्यम् पश्यत यादृशम्

Analysis

Word Lemma Parse
अहो अहो pos=i
भगवतो भगवत् pos=a,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
पश्यत पश् pos=v,p=3,n=s,l=lan
यादृशम् यादृश pos=a,g=n,c=1,n=s