Original

द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् ।क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥ ४५ ॥

Segmented

द्वंद्वशस् च अब्रुवन् सर्वे पश्यध्वम् तपसो बलम् क्रुद्धा अपि मुनि-श्रेष्ठम् वीक्षितुम् न एव शक्नुमः

Analysis

Word Lemma Parse
द्वंद्वशस् द्वंद्वशस् pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
वीक्षितुम् वीक्ष् pos=vi
pos=i
एव एव pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat