Original

तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः ।अभिशापभयात्त्रस्तो न च किंचिदुवाच ह ॥ ४४ ॥

Segmented

तौ दृष्ट्वा पौर-वर्गः तु भृशम् शोक-परायणः अभिशाप-भयात् त्रस्तो न च किंचिद् उवाच ह

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पौर पौर pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
अभिशाप अभिशाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
त्रस्तो त्रस् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i