Original

बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ।ददृशाते महाराज पुष्पिताविव किंशुकौ ॥ ४३ ॥

Segmented

बहुशो भृश-विद्धौ तौ क्षरमाणौ क्षतोद्भवम् ददृशाते महा-राज पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
भृश भृश pos=a,comp=y
विद्धौ व्यध् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
क्षरमाणौ क्षर् pos=va,g=m,c=1,n=d,f=part
क्षतोद्भवम् क्षतोद्भव pos=n,g=n,c=2,n=s
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d