Original

अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥ ४० ॥

Segmented

अन्वगच्छन्त तम् ऋषिम् राज-अमात्याः च सर्वशः हाहा-भूतम् च तत् सर्वम् आसीत् नगरम् आर्तिमत्

Analysis

Word Lemma Parse
अन्वगच्छन्त अनुगम् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
हाहा हाहा pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नगरम् नगर pos=n,g=n,c=1,n=s
आर्तिमत् आर्तिमत् pos=a,g=n,c=1,n=s