Original

अथ शून्येन मनसा प्रविवेश गृहं नृपः ।ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥ ४ ॥

Segmented

अथ शून्येन मनसा प्रविवेश गृहम् नृपः ददर्श शयने तस्मिञ् शयानम् भृगु-नन्दनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
शून्येन शून्य pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
शयने शयन pos=n,g=n,c=7,n=s
तस्मिञ् तद् pos=n,g=n,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भृगु भृगु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s