Original

ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् ।कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ ३९ ॥

Segmented

ततो रत्नानि अनेकानि स्त्रियो युग्यम् अजाविकम् कृत-अकृतम् च कनकम् गज-इन्द्राः च अचल-उपमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रत्नानि रत्न pos=n,g=n,c=1,n=p
अनेकानि अनेक pos=a,g=n,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
युग्यम् युग्य pos=n,g=n,c=1,n=s
अजाविकम् अजाविक pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अकृतम् अकृत pos=a,g=n,c=1,n=s
pos=i
कनकम् कनक pos=n,g=n,c=1,n=s
गज गज pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
अचल अचल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p