Original

तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् ।यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ ३८ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा राजा भृत्यान् अथ अब्रवीत् यद् यद् ब्रूयात् मुनिः तत् तत् सर्वम् देयम् अशङ्कितैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
मुनिः मुनि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अशङ्कितैः अशङ्कित pos=a,g=m,c=3,n=p