Original

सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि ।क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ ३७ ॥

Segmented

सर्वम् दास्यामि अशेषेण धनम् रत्नानि च एव हि क्रियताम् निखिलेन एतत् मा विचारय पार्थिव

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
अशेषेण अशेषेण pos=i
धनम् धन pos=n,g=n,c=2,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
हि हि pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
निखिलेन निखिलेन pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s