Original

नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु ।ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥ ३६ ॥

Segmented

न उत्सारय् पथिकः कश्चित् तेभ्यो दास्यामि अहम् वसु ब्राह्मणेभ्यः च ये कामान् अर्थयिष्यन्ति माम् पथि

Analysis

Word Lemma Parse
pos=i
उत्सारय् उत्सारय् pos=va,g=m,c=1,n=s,f=krtya
पथिकः पथिक pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वसु वसु pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
कामान् काम pos=n,g=m,c=2,n=p
अर्थयिष्यन्ति अर्थय् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
पथि पथिन् pos=n,g=,c=7,n=s