Original

श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ ।सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥ ३५ ॥

Segmented

श्रमो मम यथा न स्यात् तथा मे छन्द-चारिणौ सुखम् च एव अस्मि वोढव्यो जनः सर्वः च पश्यतु

Analysis

Word Lemma Parse
श्रमो श्रम pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
छन्द छन्द pos=n,comp=y
चारिणौ चारिन् pos=a,g=m,c=1,n=d
सुखम् सुखम् pos=i
pos=i
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वोढव्यो वह् pos=va,g=m,c=1,n=s,f=krtya
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
pos=i
पश्यतु पश् pos=v,p=3,n=s,l=lot