Original

भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः ।यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ ३३ ॥

Segmented

भगवन् क्व रथो यातु ब्रवीतु भृगु-नन्दनः यत्र वक्ष्यसि विप्र-ऋषे तत्र यास्यति ते रथः

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्व क्व pos=i
रथो रथ pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
यास्यति या pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s