Original

त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् ।सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥ ३२ ॥

Segmented

त्रि-दंष्ट्रम् वज्र-सूची-अग्रम् प्रतोदम् तत्र च अदधत् सर्वम् एतत् ततो दत्त्वा नृपो वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
सूची सूचि pos=n,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
प्रतोदम् प्रतोद pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
pos=i
अदधत् धा pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
दत्त्वा दा pos=vi
नृपो नृप pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan