Original

ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् ।भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ ३१ ॥

Segmented

ततः स तम् तथा इति उक्त्वा कल्पयित्वा महा-रथम् भार्याम् वामे धुरि तदा च आत्मानम् दक्षिणे तथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
कल्पयित्वा कल्पय् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वामे वाम pos=a,g=m,c=7,n=s
धुरि धुर् pos=n,g=f,c=7,n=s
तदा तदा pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
तथा तथा pos=i