Original

किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः ।गदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥ ३० ॥

Segmented

किङ्किणी-शत-निर्घोषः युक्तः तोमर-कल्पनैः गदा-खड्ग-निबद्धः च परम-इषु-शत-अन्वितः

Analysis

Word Lemma Parse
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तोमर तोमर pos=n,comp=y
कल्पनैः कल्पन pos=n,g=n,c=3,n=p
गदा गदा pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
निबद्धः निबन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
परम परम pos=a,comp=y
इषु इषु pos=n,comp=y
शत शत pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s