Original

स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन ।तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ ३ ॥

Segmented

स प्रविश्य पुरीम् दीनो न अभ्यभाषत किंचन तद् एव चिन्तयामास च्यवनस्य विचेष्टितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
दीनो दीन pos=a,g=m,c=1,n=s
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s