Original

सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः ।सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥ २९ ॥

Segmented

सज्जीकुरु रथम् क्षिप्रम् यः ते सांग्रामिको मतः स आयुधः स पताकः च स शक्तिः कण-यष्टिमत्

Analysis

Word Lemma Parse
सज्जीकुरु सज्जीकृ pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सांग्रामिको सांग्रामिक pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
pos=i
आयुधः आयुध pos=n,g=m,c=1,n=s
pos=i
पताकः पताका pos=n,g=m,c=1,n=s
pos=i
pos=i
शक्तिः शक्ति pos=n,g=m,c=1,n=s
कण कण pos=n,comp=y
यष्टिमत् यष्टिमत् pos=a,g=m,c=1,n=s