Original

इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः ।च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥ २८ ॥

Segmented

इति उक्तवान् स मुनिः तेन राज्ञा हृष्टेन तद् वचः च्यवनः प्रत्युवाच इदम् हृष्टः परपुरंजयम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
हृष्टेन हृष् pos=va,g=m,c=3,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
परपुरंजयम् परपुरंजय pos=a,g=n,c=2,n=s