Original

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् ।क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥ २७ ॥

Segmented

तथा इति च प्राह नृपो निर्विशङ्कः तपोधनम् क्रीडा-रथः ऽस्तु भगवन्न् उत सांग्रामिको रथः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
नृपो नृप pos=n,g=m,c=1,n=s
निर्विशङ्कः निर्विशङ्क pos=a,g=m,c=1,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
क्रीडा क्रीडा pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
उत उत pos=i
सांग्रामिको सांग्रामिक pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s